पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 209 ]

 Thine inner being I am fain to know; This Thy forthstreaming Life bewilders me. (31)

 आख्याहि declare ; मे to me ; कः who ; भवान् Thou ; उग्र. रूपः - उग्रं रूपं यस्य सः terrible, form, whose, he ; नमः salutation; अस्तु let there be ; ते to Thee ; 'देववर = देवानां वर of Gods, O best; विज्ञातुम् to know ; इच्छामि (I) wish; भवंतम् Thee ; आद्यं first ; न not; हि indeed ; प्रजानामि (I) know ; तव Thy; प्रवृत्ति desire.

श्रीभगवानुवाच ।

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान्समाहर्तुमिह प्रवृत्तः।
ऋतेऽपि त्वां न भविष्यति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ॥ ३२ ॥

The Blessed Lord said:

 Time am I, laying desolate the world, Made manifest on earth to slay mankind ! Not one of all these warriors ranged for strife Escapeth death; thou shalt alone survive. (32)

 कालः time; अस्मि (I) am; लोकक्षयकृत् = लोकानाम् क्षय करोति इति of the worlds, destruction, makes, thus ; प्रवृद्धः vast ; लोकान् the worlds ; समाहर्तुम् to annihilate; इह here; प्रवृत्तः come forth; ऋते without; अपि also ; त्वां thee; न not ; भविष्यति shall be ; सर्वे all ; ये these ; अवस्थिता: arranged ; प्रत्यनीकेषु in the rival-armies ; योधाः warriors.