पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 208 ]

to destruction ; विशंति enter; लोका: the people ; तव of Thee अपि also; वक्राणि moths ; समृद्धवेगाः (with) increased velocity.

लेलियसे ग्रसमानः समंता-
ल्लोकान्समग्रान्वदनैर्ज्वलद्भिः।
( तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपंति विष्णो ॥ ३० ॥

 On every side, all-swallowing, fiery-tongued, Thou lickest up mankind, devouring all; Thy glory filleth space : the universe Is burning, Vishnu, with Thy blazing rays. (30)

 लेलिह्यसे (thou) lickest; असमान. grasping ; समंतात् from every side ; लोकान् the worlds ; समग्रान् the whole ; वदनैः with faces ; ज्वलद्भि: (with) fiery; तेजोभि: with splendours ; आपूर्य having filled; जगत् the world ; समग्रम् whole ; भासः glory; तव thy; उग्रा: fierce: प्रतपंति burning ; विष्णो O Vişhņu.

आख्याहि मे को भवानुग्ररूपो
नमोऽस्तु ते देववर प्रसीद।
विज्ञातुमिच्छामि भवंतमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ॥ ३१ ॥

 Reveal Thy SELF ; What awful Form art Thou? I worship Thee! Have mercy, God supreme!