पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 205 ]

दिशो न जाने न लभे च शर्म
प्रसीद देवेश जगन्निवास ॥२५॥

 Like Time's destroying flames I see Thy teeth, Upstanding, spread within expanded jaws; Nought know I anywhere, no shelter find, Mercy, O God ! refuge of all the worlds!                   (25)

 दंष्ट्राकरालानि-दंष्ट्राभिः करालानि with teeth, terrible; च and ;ते thy; मुखानि mouths ; दृष्ट्वा having seen ; एव even ; कालानलसनि भानि-कालस्य अनलस्य च संनिभानि of time, of the fire, and, resem- bling; दिशः quarters ; न not ; जाने know ; न not; लभे obtain; च and ; शर्म protection; प्रसीद be pleased ; देवेश देवानां ईश of the Gods, O Lord, जगन्निवास जगतः निवास of the world,O dwelling.

अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसंघैः ।
भीष्मो द्रोणः सूतपुत्रस्तथासौ
सहास्मदीयैरपि योधमुख्यैः ॥२६॥

 The sons of Dhritarashtra, and with them The multitude of all these kings of earth, Bhishma, and Drona, Suta's royal son, And all the noblest warriors of our hosts.  (26)

 अमी these ; च and ; त्वां Thee ; धृतराष्ट्रस्य of Dhritarashtra; पुत्रा: sons; सर्वे all; सह with; एव even ; अवनिपालसंघैः = अवनिं