पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 206 ]

पालयंति इति तेषां संघैः the earth, (who) protect, thus, of them, with the hosts ; भीष्म: Bishma ; द्रोण: Drona ; सूतपुत्रः सूतस्य पुत्रः of Sata, the son ; तथा also ; असौ this; सह with ; अस्मदीयैः with (those) of ours ; योधमुख्यैः = योधानां मुख्यैः of warriors, with the chiefs.

वक्त्राणि ते त्वरमाणा विशंति
दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
संदृश्यंते चूर्णितैरुत्तमांगैः ॥ २७ ॥

 Into Thy gaping mouths they hurrying rush, Tremendous-toothed and terrible to see; Some caught within the gaps between Thy teeth Are seen, their heads to powder crushed and ground.                (27)

 वक्राणि mouths; ते they; त्वरमाणाः hurrying ; विशंति enter; दंष्ट्राकरालानि terrible-toothed; भयानकानि fear-bringing ; केचित् some ; विलग्नाः sticking; दशनान्तरेषु- दशनानाम् अन्तरेषु of teeth, in the gaps ; संदृश्यते are seen ; चूर्णितैः (with) palverised ; उत्तमात्रैः with highest limbs (heads ).

यथा नदीना बहवोऽबुवेगा:
समुद्रमेवाभिमुखा द्रवंति।
तथा तवामी नरलोकवीरा