पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 203 ]

 Rudras, Vasus, Sadhyas and Adityas, Vishvas, the Ashvins, Maruts, Ushmapas, Gandharvas, Yakshas, Siddhas, Asuras, In wondering multitudes beholding Thee. (22)

 रुद्रादित्याः - रुद्राः च आदिस्याः च Rudras and Adityas, and; वसव: Vasus; ये these; च and ; साध्याः Sadhyas ; विश्वे Vishvedevas; अश्विनौ (the two) Ashvins ; मरुतः Maruts; च and ; उष्मपाः Ushmapas : च and; गंधर्वयक्षासुरसिद्धसंघाः = गंधर्वाणांच यक्षाणां च असुराणां च सिद्धानां च संघाः of Gandharvas, and, of Yakshas, and, of Asuras, and of Siddhas, and, hosts ; वीते behold ; स्वां Thee ; विस्मिताः astonished ; r and ; एव even ; सर्वे all.

रूपं महत्ते बहुवक्रनेत्रं
महाबाहो बहुबाहूरुपादम् ।
बहूदरं बहुदंष्ट्राकरालं
दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् ॥२३॥

 Thy mighty Form, with many mouths and eyes, Long-armed, with thighs and feet innumerate, , Vast-bosomed, set with many fearful teeth, The worlds see terror-struck, as also I.                  (23)

 रूपं form; महत् great; ते Thy ; बहुवक्रनेत्रं-बहूनि वक्राणि च नेत्राणि च यस्मिन् तत् many, mouths, and, eyes, and, in which, that ; महाबाहो 0 mighty-armed ; बहुबाहूरुपादम् = बहवः बाहवः च ऊरवः च पादाः च यस्मिन् तत् many, arms, and, thighs, and, feet.