पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 202 ]

having seen ; अद्भुतं marvellous ; रूपं form: उग्रं terrible; तव thy; इदं this; लोकत्रय लोकानां त्रय of worlds triplet; प्रव्यथितं (is) oppressed ; महात्मन् O mahatma.

अमी हि त्वां सुरसंघा विशंति
केचिद्भीताः प्राजलयो गृणंंति ।
स्वस्तीत्युक्त्वा महर्षिसिद्धसंघाः
(0) स्तुवंति त्वा स्तुतिभिः पुष्कलाभिः ॥२१॥

 To Thee the troops of Suras enter in, Some with joined palms in awe invoking Thee : Banded Maharşhis, Siddhas," Svasti !" cry, Chanting Thy praises with resounding songs.                   (21)

 अमी these ; हि indeed ; त्वां Thee ; सुरसंघाः सुराणाम् संघाः of Gods, the hosts; विशंति enter; केचित् some; भीता: frightened ; प्रांजलय: with-joined-palms ; शृणंति; utter;स्वस्ति सु̘अस्ति well is (be it); इति thus ; उक्त्वा having said ; महर्षिसिद्धसंघाः- महर्षीणाम् च सिद्धानाम् च संघाः of Maharshis, and, of Siddhas, and, hosts स्तुवन्ति hymn ; त्वां Thee ; स्तुतिभिः with songs; पुष्कलाभिः resounding.

रुद्रादित्या वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गंधर्वयक्षासुरसिद्धसंघा
वीक्षंते त्वां विस्मिताश्चैव सर्वे ॥२२॥