पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 201 ]

स्वतेजसा विश्वमिदं तपंतम् ॥१९॥

Nor source, nor midst, nor end; infinite force, Unnumbered arms, the sun and moon Thine eyes ! I see Thy face, as sacrificial fire Blazing, its splendour burneth up the worlds.(19)

 अनादिमध्यांतम् =न आदिः मध्यः अंतः यस्य तं not origin, middle, end, whose, him; अनन्तवीर्य = अनंतवीर्य यस्य तं endless, force, whose, him ; अनंतबाहुं अनन्ताः बाहवः यस्य तं endless, arms, whose, him ; शशिसूर्यनेत्रं- शशी च सूर्यः च नेत्रे यस्य त moon, and, sun, and, (two) eyes, whose, him ; पश्यामि (I) see ; त्वां Thee ; दीप्तहुताशवक्रं = दीप्तः हुताशः इव वक्रं यस्य तं light, and, sacrificial, fire, and, face, and, whose, he ; स्वतेजसा by own brightness ; विश्वं the universe ; इदं this; तपन्तं warming.

द्यावापृथिव्योरिदमंतर हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं
लोकत्रयं प्रव्यथितं महात्मन् ॥२०॥

 By Thee alone are filled the earth, the heavens, And all the regions that are stretched between ; The triple worlds sink down, O mighty One, , Before Thine awful manifested Form.                  (20)

 द्यावापृथिव्योः द्याव: च पृथिव्या: : च of heaven, and, of earth, and; इदं this; अन्तरं interspace ; हि indeed ; व्याप्तं pervaded; त्वया by Thee; एकेन by (the) One ; दिशः quarters ; च and; सर्वाः all; दृष्ट्वा