पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 200 ]

of splendour, mass; सर्वतः everywhere ; दीप्तिमन्तं shining; पश्यामि (I) see; त्वां thee ; दुर्निरीक्ष्यं दुःखेन निरीक्ष्यं with difficulty, to be seen ; समंतात् from everywhere ; दिप्तानलार्कद्युति - दीप्तस्य अनलस्य च अर्कस्य च इव द्युतिः यस्य तं of (the) shining, of fire, and, of sun, and, like, glory, whose, him; अप्रमेयं immeasurable.

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वतधर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ॥१८॥

 Lofty beyond all thought, unperishing, Thou treasure-house supreme; all-immanent, Eternal Dharma's changeless Guardian, Thou ; As immemorial Man I think of Thee.(18)

 त्वं Thou; अक्षरं imperishable ; परम् highest ; वेदितव्यं to be known; त्वं Thou ; अस्य (of ) this ; विश्वस्य of universe; परं highest; निधानं treasure-house; त्वं Thou; अव्ययः inexhaustible; शाश्वतधर्मगोप्ता-शाश्वतस्य धर्मस्य गोप्ता (of the) eternal, of dharma, the Protector; सनातनः ancient ; त्वं thou; पुरुषः man; मतः thought; मे of me.

अनादिमध्यातमनंतवीर्य-
मनंतबाहुं शशिसूर्यनेत्रम् ।
पश्यामि त्वां दीप्तहुताशवक्रं