पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 199 ]

नांतं न मध्यं न पुनस्तवादि
पश्यामि विश्वेश्वर विश्वरूपम् ॥१६॥

 With mouths, eyes, arms, breasts, multitudinous, lot I see Thee every where, unbounded Form. Beginning, middle. end, nor source of Thee, Infinite Lord, infinite Form, I find;                (16)

 अनेकबाहूदरवक्रनेत्रं अनेके बाहवः उदराणि च वक्राणि च नेत्राणि च यस्य तं many, arms, and stomachs, and, mouths, and eyes and, whose, him ; पश्यामि (I) see ; त्वां thee; सर्वतः everywhere; अनन्तरूपम् = अनन्तानि रूपाणि यस्य तं endless, forms, whose, him ; न not अन्तं end ; न not ; मध्य middle ; न not: पुनः again ; तव thy; आदि origin ; पश्यामि (I) see ; विश्वेश्वर = विश्वस्य ईश्वर of universe, O Lord; विश्वरुपं-विश्वः रुपं यस्य तं, universe, form, whose, him.

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमंतम् ।
पश्यामि त्वां दुर्निरीक्ष्यं समंताद्
दीप्तानलार्कद्युतिमप्रमेयम् ॥ १७ ॥

 Shining, a mass of splendour everywhere, With discus, mace, tiara, I behold: Blazing as fire, as sun, dazzling the gaze From all sides in the sky, immeasurable. (17)

 किरीटिनं-किरीटं अस्य अस्ति त diadem, of him, is, him ; गदिनं with mace; चक्रिणं with discus%3; च and : सेजोराशि- तेजसः राशि