पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 198 ]

tonishment, penetrated ; हृष्टरोमा = ह्रष्टानि रोमाणि यस्य सः excited hairs, whose, he; धनंजयः Dhananjaya; प्रणम्य having prostrated ; शिरसा with head ; देवं the God; कृतांजलिः = कृत' अंजलि: येन सः made, hand-folding, by whom, he, (saluting); अभाषत said.

अर्जुन उवाच ।

पश्यामि देवास्तव देव देहे
सर्वांस्तथा भूतविशेषसंघान् ।
ब्रह्माणमीशं कमलासनस्थ-
मृषीश्च सर्वानुरगांश्च दिव्यान् ॥१५॥

Arjuna said :

 Within Thy form, O God, the Gods I see, All grades of beings with distinctive marks;  Brahma, the Lord, upon His lotus throne, The Rishis all and Serpents, the Divine. (15)

 पश्यामि (1) see ; देवान् the Gods ; तव Thy; देव O God ; देहे in the body; सर्वान् all; तथा also; भूतविशेषसंघान् =भूतानाम् विशे- षाणाम् संघान् of beings, of (various) species, groups; ब्रह्माणं Brah- ma; ईशं the lord; कमलासनस्थं कमलस्य आसने स्थितं of lotus, in seat, seated ; ऋषीन् Rishis : सर्वान् all ; उरगान् serpents ; च and; दिव्यान् divine.

अनेकबाहूदरवक्रनेत्रं
पश्यामि त्वा सर्वतोऽनंतरूपम् ।