पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 197 ]

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः॥१२॥

 If the splendour of a thousand suns were to blaze out together in the sky, that might resemble the glory of that Mahatma.          (12)

 दिवि in the sky; सूर्यसहस्रस्य-सूर्याणां सहस्रस्य of suns, of a thousand ; भवेत् were ; युगपत् = simultaneously ; उत्थिता arisen ; यदि if; भाः splendour ; सदृशी like ; सा that; स्यात् may be ; भासः of a glory; तस्य (of) that ; महात्मनः of mahatma.

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यदेवदेवस्य शरीरे पांडवस्तदा ॥ १३ ॥

 There Pandava beheld the whole universe, divided into manifold parts, standing in one in the body of the God of Gods.          (13)

 तत्र there; एकस्थं standing-in-one; जगत् the world ; कृत्स्नं the whole; प्रविभक्तम् divided ; अनेकधा in various ways ; अपश्यत् saw; देवदेवस्य- देवानाम देवस्य of the Gods, of the God; शरीरे in the body; पांडवः the Pandava; तदा then.

ततः स विस्मयाविष्टो हष्टरोमा धनंजयः।
प्रणम्य शिरसा देवं कृतांजलिरभाषत ॥१४॥

 Then he, Dhananjaya, overwhelmed with astonishment, his hair upstanding, bowed down his head to the God, and with joined palms spake.       (14)

 ततः then; सः he; विस्मयाविष्टः = विस्मयेन आविष्टः with as-