पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 196 ]

अनेकवक्रनयनमनेकाद्भुतदर्शनम् ।
अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥ १० ॥

 With many mouths and eyes, with many visions of marvel, with many divine ornaments, with many upraised divine weapons ;

 अनेकवक्रनयनम् - अनेकानि वक्राणि च नयनानि च यस्मिन् तत् various, mouths, and, eyes, and, in which, that; अनेकाद्भुतदर्शनं- अनेकानि अद्भुतानि दर्शनानि यस्मिन् तत् various, marvellous, sights, in which, that; अनेकदिव्याभरणं अनेकानि दिव्यानि भरणानि यस्मिन् सत् various, divine, ornaments, in which, that ; दिव्यानेकोद्यतायुधम् - दिव्यानि अनेकानि उद्यतानि आयुधानि यस्मिन् तत् divine. various. uplifted, weapons, in which, that.

दिव्यमाल्याबरधरं दिव्यगंधानुलेपनम् ।
सर्वाश्चर्यमयं देवमनंतं विश्वतोमुखम् ॥११॥

 Wearing divine necklaces and vestures, anointed with divine unguents, the God all-marvellous, boundless, with face turned everywhere.       (11)

 दिव्यमाल्यांबरधर-दिव्यानि माल्यानि च अम्बराणि च धरति इति तत् divine, necklaces, and, garments, and, wears, which, that; दिव्यगंधानुलेपनम् - दिव्यः गंधः च अनुलेपनम् च यस्य तत् divine, scent, and, unguents, of which, that ; सर्वाश्चर्यमयं full of all marvels: देवम् God ; अनन्तं endless ; विश्वतोमुखं with faces all round.

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता ।