पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 195 ]

मम my; देहे in body ; गुडाकेश O Gudakesha ; यत् what; च and; अन्यत् other; द्रष्टुम् to see ; इच्छसि desirest.

न तु मा शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८॥

 But verily thou art not able to behold Me with these thine eyes; the divine eye I give unto thee. Behold My sovereign Yoga.

 न not; तु indeed ; मां me ; शक्यसे canst (thou); द्रष्टुम् to see; अनेन with this; एव even ; स्वचक्षुषा with own-eyes; दिव्यं divinh ददामि give (I); ते of (to) thee; चक्षुः the eye; पश्य behold ; my; योग yoga;ऐश्वरं sovereign.

संजय उवाच ।

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

Sanjaya said :

 Having thus spoken, O King, the great Lord of Yoga, Hari, showed to Partha His supreme form as Lord.             (9)

 एवं thus; उक्त्वा having spoken ; ततः then ; राजन् 0 King; महायोगेश्वरः-महान् योगेश्वरः the great Yoga-Lord; हरि: Hari; दर्शयामास showed ; पार्थाय to Partha; परमं highest ; रूपं forms ऐश्वरम् sovereign. .