पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 194 ]

thousandfold, various in kind, divine, various in colours and shapes.    (5)

 पश्य behold; my ; पार्थ O Partha : रूपाणि forms ; शतशः hundredfold ; अथ and ; सहस्रशः thousandfold ; नानाविधानि of many modes ; दिव्यानि divine; नानावर्णाकृतीनि-नाना वर्णाः आकृतयः च येषां तानि many, colors, forms, and, whose, them.

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा ।
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥६॥

 Behold the Adityas, the Vasus, the Rudras, the two Ashvins and also the Maruts; behold many marvels never seen ere this, O Bharata.      (6)

 पश्य behold; आदित्यान् the Adityas; वसून् the Vasas; रुद्रान् the Rudras ; अश्विनौ the (two ) Ashvins ; मरुतः the Maruts ; तथा also ; बहूनि many ; अदृष्ट पूर्वाणि-पूर्वे न दृष्टानि before, not, seen; पश्य behold; आश्चर्याणि marvels ; भारत 0 Bharata.

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद्दष्टुमिच्छसि ॥ ७ ॥

 Here, to-day, behold the whole universe, movable and immovable, standing in one in My body, O Gudakesha, with aught else thou desirest to see.     (7)

 इह here ; एकस्थं =एके स्थितं in one, standing; the world : कृत्स्नं all; पश्य behold ; अद्य to-day; सचराचरं-चरण अच. रेण च सह (with ) moving, (with ) unmoving, and, together;