पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 193 ]

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥३॥

 O supreme Lord, even as Thou describest Thyself, O best of beings, I desire to see Thy Form omnipotent.             (3)

 एवं thus; एतत् this; यया as; आत्य sayest ; त्वम् thou; आत्मानं (thy) self; परमेश्वर 0 highest Lord; द्रष्टुम् to see ; इच्छामि(I)desire; ते thy; रूपं form ; ऐश्वरं sovereign; पुरूषोत्तम O best of beings.

मन्यसे यदि तच्छ्क्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥ ४ ॥

 If thou thinkest that by me It can be seen, O Lord, Lord of Yoga, then show me Thine imperishable SELF.              (4)

 मन्यसे thinkest; यदि if; तत् that; शक्यं possible; मया by me;दृष्टुम् to see ; इति thus; प्रभो o Lord ;योगेश्वरं = योगस्य ईश्वर of yoga, O Lord ; ततः then; मे of (to) me; त्वम् thou ; दर्शय show; आत्मानं (thy ) self ; अव्ययं imperishable. श्रीभगवानुवाच ।

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥५॥

 Behold, O Partha, forms of Me, a hundredfold, a