पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 192 ]

ELEVENTH DISCOURSE.

अर्जुन उवाच ।

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ।
यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥

Arjuna said:

 This word of the Supreme Secret concerning the SELF, Thou hast spoken out of compassion ; by this my delusion is taken away.        (1)

 मदनुग्रहायः = मम अनुग्रहाय of me. for favour; परमं the highest; गुह्य secret; अध्यात्मसंज्ञितम् Adhyatma-named ; यत् which; स्वया by Thee; उक्तं spoken ; वचः word; तेन by that ; मोहः delusion; अयं this ; विगत: gone; मम my.

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥२॥

 The production and destruction of beings have been heard by me in detail from Thee, O Lotus-eyed, and also Thy imperishable greatness.       (2)

 भवाप्ययोः = भवः च अप्ययः च the becoming, and, dissolution, and ; हि indeed ; भूतानां of beings ; श्रुतौ (the two) heard ; विस्तरशः in detail ; मया by me ; स्वत्तः from Thee; कमलपत्राक्षः कमलस्य पत्रं इव अक्षिणी यस्य सः of lotus, leaf, like, eyes, whose, he; माहात्म्यम् greatness; अपि also ; च and; अव्ययं imperishable.