पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[191]

understand thou that to go forth from a fragment of My splendour.    (41)

 यत् what ; यत् what ; विभूतिमत् glorious ; सत्त्वं being; श्रीमत् prosperous; ऊर्जितम् mighty; एव even ; च and ; तत् that; तत् that; एव even; अवगच्छ recognise; त्वम् thou; मम my; तेजोंशसंभवम् = तेजसः अंशात् संभवः यस्य तत् of splendour,

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ ४२ ॥

 But what is the knowledge of all these details to thee, O Arjuna? Having pervaded this whole universe with one fragment of Myself, I remain.       (42)

 अथ now : वा or; बहुना (by) many; एतेन (by) this ; किं what; ज्ञातेन : (with being) known; तव of (by) thee ; अर्जुन O Arjuna; विष्टभ्य having established ; अहं I; इदं this ; कृत्स्नं all; एकांशेन by one portion; स्थितः (am) seated; जगत् the world.

इति श्रीमद्भभगवद्गीता० विभूतियोगो नाम दशमोऽध्यायः ।

Thus in the glorious BHAGAVAD GITA...the tenth discourse, entitled :

THE YOGA OF SOVEREIGNTY.