पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 188 ]

मृत्युः सर्वहरश्वाहमुद्भवश्व भविष्यताम् ।
कीर्तिः श्रीवाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥३४॥

 And all-devouring Death am I, and the origin of all to come ; and of feminine qualities, fame, prosperity, speech, memory, intelligence, firmness, forgiveness.    (34)

 मृत्युः death ; सर्वहरः सर्व हरति इति all, seizes, thus; च and ; अहं I; उद्भवः the birth; च and ; भविष्यतां of future things ; कीर्तिः fame; श्रीः prosperity; वाक् speech; च and; नारीणाम् of feminine things ; स्मृतिः memory; मेधा intelligence; धृतिः firm. ness; क्षमा forgiveness.

बृहत्साम तथा साम्नां गायत्री छंदसामहम् ।
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥३५॥

 Of hymns also Brihatsåman; Gayatri of metres am I ; of months I am Margashirsha ; of seasons the flowery.             (35)

 वृहत्साम Brihatsaman; तथा also; साम्नां of Sana hymns; गायत्री Gayatri; छंदसाम् metres; अहं I; मासानां of months; मार्गशीर्षः margashirsha; अहं I ; ऋतूनां of seasons; कुसुमाकरः कुसुमानां आकरः of flowers, the mine.

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥३६॥

 I am the gambling of the cheat, and the splendour