पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[187]

am; स्रोतसां of streams; अस्मि (I) am; जाह्नवी-जह्नोः अपत्यं स्त्री of Jahnu, child, female (Ganga).

सर्गाणामादिरंतश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥ ३२॥

 Of creations the beginning and the ending and also the middle am I, O Arjuna. Of sciences the science concerning the SELF ; the speech of orators I.    (32)

 सर्गाणां of creations; आदिः the beginning ; अन्तः the end; च and ; मध्य the middle; च and; एव even; अहं 1; अर्जुन 0 Arjuna; अध्यात्मविद्या-अद्यात्मन: विद्या of concerning the self, the science ; विद्यानां of sciences; वादः the speech; प्रवदतां of orators; अहं I.

अक्षराणामकारोऽस्मि द्वंद्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताऽहं विश्वतोमुखः ॥ ३३ ॥

 Of letters the letter A I am, and the dual of all the compounds;' I also everlasting Time ; I the Supporter, whose face turns everywhere.        (33)

 अक्षराणां of letters; अकार: the letter A; अस्मि (I) am; द्वंद्वः the dvandva; सामासिकस्य समासानाः समूहः तस्य. of com- pounds, the group, of that ; च and; अहं I; एव even; अक्षयः everlasting; काल: time; धाता the supporter; अहं I; विश्वतोमुख: having faces in every direction.


 1 Among the various kinds of compounds used in Samskrit, that called the dvandva. the copulative.