पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 186 ]

ers I; and of ancestors Aryama ; Yama of governors am I.       (29)

 अनन्तः Ananta ; च and ; अस्मि (I) am; नागानां of Nagas ; वरुणः Varuna ; यादसां of sea-beings ; अहं I ; पितृणां of ancestors; अर्यमा Aryamā ; च and ; अस्मि (I) am ; यमः Yama ; संयमतां of governors ; अहं I.

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥ ३० ॥

 And I am Prahlada of Daityas ; of calculators Time am I ; and of wild beasts I the imperial beast; and Vaina- teya of birds.          (30)

 प्रहलाद: Prahlâla ; च and; अस्मि (I) am; दैत्यानां of Daityas ; कालः Time ; कलयतां of calculators; अहं 1; मृगाणां of wild things ; च and ; मृगेन्द्रः = मृगाणां इन्द्रः of wild things, ruler ; अहं I : वैनतेयः = विनतायाः अपत्यं पुमान् of Vinata, child, male (Vainateya); च and ; पक्षिणाम् of birds.

पवनः पवतामस्मि रामः शस्त्रभृतामहम् ।
झषाणां मकरश्वास्मि स्रोतसामस्मि जाह्नवी ॥३१॥

 Of purifiers I am the wind ; Rama of warriors I ; and I am Makara of fishes ; of streams the Ganga am I.               (31)

 पवनः the wind ; पवतां of purifiers ; अस्मि (I) am; रामः Rama ; शस्त्रभृतां = शस्त्राणि बिभ्रति इति तेषां weapons, bears. thus, of them ; झषाणां of fishes ; मकरः makara ; च and; अस्मि (I);