पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 185 ]

ऐरावतं गजेंद्राणां नराणां च नराधिपम् ॥२७॥

 Uchchaishrava of horses know Me, nectar-born; Airavata of lordly elephants ; and of men the monarch.              (27)

 उचैःश्रवसम् Uchchhaishrava ; अश्वानां of horses ; विद्धि know ; मां me;अमृतोद्भवम् - अमृतात् उद्भवः यस्य सः from amrita, birth, whose, he; ऐरावतं Airavata ; गजेंद्राणां of the lords of elephants ; नराणाम् of men and ; नराधिपम=नराणां अधिपं of men, the monarch.

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजनश्चास्मि कंदर्पः सर्पाणामस्मि वासुकिः ॥२८॥

Of weapons I am the thunderbolt; of cows I am Kamadhuk; I am Kandarpa of the progenitors ;' of serpents Vasuki am I.          (28)

 आयुधानाम् of weapons अहं I; वज्रं the thunderbolt: धेनूनाम of cows; अस्मि (I) am; कामधुक् - कामान् दोग्धि इति desires, milks, thus (Kâmadhuk); प्रजन: the progenitor ; च and; अस्मि (I) am; कंदर्पः Kandarpa ; सर्पाणाम् of serpents अस्मि (I) am ; वासुकि: Vasuki.

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ २९ ॥

 And I am Ananta of Nagas; Varuna of sea-dwell.