पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 184 ]

 पुरोधसां of house-priests ; च and ; मुख्यं the chief ; मां me; विद्धि know; पार्थ 0 Partha ; बृहस्पतिम् Brihaspati; सेनानीनाम् - सेनां नयंति इति तेषां the army, leads, thus, of them ; अहं I; स्कंदः Skanda; सरसाम् of lakes ; अस्मि (I) am; सागरः the ocean.

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः॥२५॥

 Of the great Rishis, Bhrigu; of speech I am the one syllable ; of sacrifices I am the sacrifice of silent repeti- tions; of immovable things the Himalaya.     (25)

 महर्षीणां of the great Rishis ; भृगुः Bhrigu; अहं I; गिरां of speech ; अस्मि (I) am ; एकं the one ; अक्षरम् syllable ; यज्ञानां of sacrifices ; जपयज्ञः = जपस्य यज्ञः of repetition, the sacrifice ; अस्मि (I) am; स्थावराणाम् of immovable (Things); हिमालयः Himalaya.

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
गंधर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥२६॥

 Ashvattha of all trees ; and of divine Rishis Narada; of Gandharvas Chitraratha ; of the perfected the Muni Kapila.             (26)

 अश्वत्थः Ashvattha: सर्ववृक्षाणाम् = सर्वेषाम् वृक्षाणाम् (of ) all, of trees ; देवर्षीणाम् of divine Rshis ; च and ; नारद: Narada ; गंधर्वाणाम् of Gandharvas; चित्ररथः Chitraratha ; सिद्धानां of the perfect; कपिलः Kapila ; मुनिः muni.

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् ।