पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 183 ]

इन्द्रियाणां मनश्वास्मि भूतानामस्मि चेतना ॥२२॥

 Of the Vedas I am the Sama-Veda ; I am Vasava of the Shining Ones; and of the senses I am the mind; I am of living beings the intelligence.     (22)

 वेदानाम् of the Vedas ; सामवेदः the Samaveda ; अस्मि (I) am; देवानाम् of the gods ; अस्मि (I) am; वासव: Våsava ; इंद्रियाणाम् of the senses ; मनः mind ; च and ; अस्मि (I) am ; भूतानाम् of beings ; ्स्मि (I) am; चतना intelligence.

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्वास्मि मेरुः शिखरिणामहम् ॥ २३॥

 And of the Rudras Shankara am I; Vittesha of the Yakshas and Rakshasas; and of the Vasus I am Pavaka; Meru of high mountains am I.       (23)

 रुद्राणाम of the Rudrus ; शंकरः Shankara ; च and ; अस्मि (I) am; वित्तेशः Vittesha, or Kubera ; यक्षरक्षसाम् = यक्षाणां च रक्षसांच of Yakshas, and of Rakshasas, and ; वसूनाम् of Vasus ; पावकः Pâvaka; च and; अस्मि (I) am ; मेरु: Meru; शिखरिणाम्-शिखराणि एषां संति इति तेषां peaks of which, (there) are, thus, of them; अहं I.

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कंदः सरसामस्मि सागरः ॥२४॥

 And know Me, O Partha, of household priests the chief, Brihaspati; of generals I am Skanda; of lakes I am the ocean.           (24)