पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 182 ]

 हंत well; ते (to) thee ; कथयिष्यामि (I) will declare दिव्याः divine ; हि indeed ; आत्मविभूतयः my glories ; प्राधान्यतः in the main; कुरुश्रेष्ठ O best of the Kurus ; न not; अस्ति is ; अन्तः end; विस्तरस्य of detail; मे of me.

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानामंत एव च ॥ २० ॥

 I, O Gudakesha, am the SELF, seated in the heart of all beings; I am the beginning, the middle, and also the end of all beings.         (20)

 अहं I ; आत्मा. the self; गुडाकेश 0 Gndakesha ; सर्वभूताशय- स्थितः = सर्वेषाम् भूतानाम् आशय स्थितः (of) all, of beings, in the heart, seated ; अहं ! ; आदिः the beginning ; मध्यं the middle; च and ; भूतानाम् of beings; अन्तः the end ; एव even ; च and.

आदित्यानामहं विष्णुज्योतिषा रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥२१॥

 Of the Adityas I am Vishnu ; of radiances the glorious Sun; I am Marichi of the Maruts, of the asterisms the Moon am i.            (21)

 भादित्यानाम् of the Adityas ; अहं I; विष्णुः Vishnu; ज्योति- षाम् of lights; रविः the Sun ; अंशुमान् radiant; मरीचिः Marichi; मरुताम् of the Maruts; अस्मि (I) am; नक्षत्राणाम् of asterisms 3; अहं I; शशी the moon.

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।