पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 189 ]

of splendid things I ; I am victory, I am determination, and the truth of the truthful I. (36)

घतं the gambling; छलयतां of the cheating; अस्मि (1) am: तेजः the splendour; तेजस्विनां of splendours ; अहं I ; जयः victory; अस्मि (1) am; व्यवसाय: determination; अस्मि (I) am; सत्त्वं the truth; सत्त्ववतां of the truthful; अहं I.

वृष्णीनां वासुदेवोऽस्मि पांडवानां धनंजयः ।
मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥३७

 Of the Vrishnis Vasudeva am I; of the Pandavas Dhananjaya; of the Sages also I am Vyasa; of poets Ushana the Bard.            (37)

 वृष्णीनां of Vrishnis; वासुदेवः Vasudeva; अस्मि (I) am; पांडवानां Pandavas ; धनंजयः Dhananjaya; मुनीनां of munis; अपि also ; अहं I; व्यासः Vyasa ; कवीनाम् of poets ; उशनाः Ushaná; कवि: the poet.

दंडो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥३८॥

 Of rulers I am the sceptre ; of those that seek victory I am statesmanship; and of secrets I am also silence; the knowledge of knowers am I.      (38)

 दंडः the sceptre; दमयतां of rulers; अस्मि (I) am; नीतिः policy; अस्मि (I) am; जिगीषतां of the victory-seekers; मौन silence; च and ; एव even ; अस्मि (I) am ; गुह्यानां of secrets; ज्ञानं the knowledge; ज्ञानवतां of knowers ; अहं I.