पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 180 ]

स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोत्तम ।
भूतभावन भूतेश देवदेव जगत्पते ॥१५॥

 Thyself indeed knowest Thyself by Thyself, O Purushottama! Source of beings, Lord of beings, Shining One of Shining Ones, Ruler of the world!      (15)

 स्वयं (thy) self; एव only; आत्मना by (thy) self; आत्मानं (thy) self; वेत्थ knowest; त्वम् thou; पुरुषोत्तम 0 Purushot- tama ; भूतभावन = भूतानि भावयसि इति beings, O thou (that) causest to become, thus ; भूतेश - भूतानाम् ईश of beings, O Lord ; देवदेव - देवानाम् देव of gods, O God ; जगत्पते = जगतः पते of the world, O Ruler.

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१६॥

 Deign to tell without reserve of Thine own divine glories, by which glories Thou remainest, pervading these worlds.          (16)

 वस्तुम् to tell ; अर्हसि shouldst ; अशेषेण by without- remainder ; दिव्याः divine ; हि indeed ; आत्मविभूतयः = आत्मनः विभूतयः of self, glories ; याभिः (by) which ; विभूतिभिः by glories; लोकान् worlds; इमान् these ; त्वम् thoह ; व्याप्य having pervaded; तिष्ठसि sittest.

कथं विद्यामहं योगिस्त्वां सदा परिचिंतयन् ।
केषु केषु च भावेषु चिंत्योऽसि भगवन्मया ॥१७॥