पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 179 ]

Abode, the supreme Purity, eternal, divine Man, primeval Deity, unborn, the Lord! (12)

 परं highest ; ब्रह्म Brahman ; परं highest ; धाम abode ; पवित्रं pure (or purifie); परमं highest; भवान् Thou; पुरुषं man ; शाश्वतं etenal; दिव्य divine ; आदिदेवं first God; अज anborn; विभुम् Lord.

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१३॥

 All the Rişhis have thus acclaimed Thee, as also. the divine Rishi. Narada; so Asita, Devala, and Vyasa ; and now Thou Thyself tellest it me.       (13)

 आहुः declare; त्वाम् thee ; ऋषयः the Rishis ; सर्वे all; देवर्षिः divine rishi; नारदः Narda ; तथा also ; असितः Asita ; देवलः Devala; व्यासः Vyasa; स्वयं (thy) self; च and ; एव even ; ब्रवीषि tellest ; मे me.

सर्वमेतदृतं मन्ये यन्मां वदसि केशव ।
नहि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥ १४॥

 All this I believe true that Thou sayest to me, O Keshava. Thy manifestation, O Blessed Lord, neither Shining Ones nor Danavas comprehend.      (14)

 सर्वम् all; एतत् this; ऋतं true; मन्ये (I) think ; यत् which मां to me; वदसि thou sayest; केशव O Keshava; न not ; हि indeed; ते thy; भगवन् 0 blessed Lord ; व्यक्ति manifestation; विदुः know; देवाः Gods; न not ; दानवाः Danavas.