पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 178 ]

 To these, ever harmonious, worshipping in love, I give the yoga of discrimination by which they come unto Me.             (10)

 तेषाम् of these; सततयुक्तानाम् =सततं युक्तानां always. (of the) balanced ; भजतां (of the ) worshipping; प्रीतिपूर्वकम् = प्रीतिः पूर्वं यथा स्यात् तथा love, before, an, may be, so ; ददामि (I) give; बुद्धियोगं - बुद्धिः योग of reason, the yoga ; तं that ; येन by which; मां to me; उपयांति come; ते they.

तेषामेवानुकंपार्थमहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥११॥

 Out of pure compassion for them, dwelling within their SELF, I destroy the ignorance-born darkness by the shining lamp of wisdom.         (11)

 तेषाम् of them ; एव even ; अनुकंपार्थ = अनुकम्पायाः अर्थ of compassion, for the sake ; अहं I : अज्ञानज- अज्ञानात् जातं from unwisdom, born ; तमः darkness ; नाशयामि (I) destroy; आत्मभावस्थः= 1947: आत्मन: भावे स्थितः of the self, in the nature, seated; ज्ञानदीपेन= ज्ञानस्य दीपेन of wisdom, with the light; भास्वता (with the) shining.

अर्जुन उवाच ।

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥ १२ ॥

Arjuna said:

 Thou art the supreme ETERNAL, the supreme