पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 177 ]

पेन =न विकम्पते इति तेन not, shakes, thus, by it; योगेन yoga ; युज्यते is balanced ; न not; अत्र here; संशयः doubt.

अहं सर्वस्य प्रभवो मत्तः सर्व प्रवर्तते ।
इति मत्वा भजते मां बुधा भावसमन्विताः ॥ ८॥

 I am the Generator of all; all evolves from Me; understanding thus, the wise adore Me in rapt emotion.               (8)

 अहं I; सर्वस्य of all; प्रभवः the generator ; मत्त : from me ; सर्वे all; प्रवर्तते evolves ; इति thus ; मत्वा having thought; भजते worship; मां me ; बुधाः the wise; भावसमन्विताः = भावेन समन्विता: with emotion, endowed.

मच्चित्ता मद्गतप्राणा बोधयंतः परस्परम् ।
कथयंतश्च मां नित्यं तुष्यंति च रमति च ॥९॥

 Mindful of Me, their life hidden in Me, illumining each other, ever conversing about Me, they are content and joyful.             (9)

 मच्चित्ताः = मयि चित्तं येषाम् ते in me, mind, whose, they मद्गतप्राणाः- मां गताः प्राणाः येषाम् ते to me, gone, breaths, whose, they; बोधयंत: illumining (making wise); परस्परम् mutually; कथयतः talking (of); च and; मां me ; नित्यं always ; तुष्यति are content ; च and; रमति rejoice; च and.

तेषां सततयुक्ताना भजता प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयांति ते ॥१०॥