पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 176 ]

giving, fame and obloquy, are the various characteristics of beings issuing from Me. (5)

 अहिंसा harmlessness ; समता eqnaniinity; तुष्टिः content; तपः ansterity; दानं gift; यशः fame; अयशः obloquy : भवंति are ; भावाः natures : भूतानाम् of beings; मत्तः from me ; एव even; पृथग्विधाः = पृथक् विधाः येषां ते separate, kinds, whose, they.

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः॥६॥

 The seven great Rişhis, the ancient Four, and also the Manus, were born of My nature and mind; of them this race was generated.         (6)

 महर्षयः the great rishis; सप्त seven; पूर्वे ancient; च four; मनवः manus; तथा also; मद्भावाः मयिभावो येषां ते in me, being, whose, they ; मानसाः mental; जाताः born ; येषाम् of whom; लोके in world; इमा: these; प्रजा: races.

एतां विभूति योगं च मम यो वेत्ति तत्त्वतः ।
सोऽविकंपेन योगेन युज्यते नात्र संशयः॥७॥

 He who knows in essence that sovereignty and yoga of Mine, he is harmonised by unfaltering yoga; there is no doubt thereof.          (7)

 एतां this ; विभूतिं sovereignty ; योगं yoga ; च and; मम of me; यः who ; वेत्ति knows; तत्वतः by essence; सः he; अविकं


 The four Kumâras, or Virgin Youths, the highest in the occult Hierarchy of this earth.