पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 175 ]

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् ।
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते॥३॥

 He who knoweth Me, unborn, beginningless, the great Lord of the world, he, among mortals without delusion, is liberated from all sin.

 यः who; माम् me ; अजम् unborn ; अनादि beginningless ; च and ; वेत्ति knows ; लोकमहेश्वरम् = लोकस्य महेश्वरम् of the world, the great Lord; असंमूढः undeluded ; स: he; मर्त्येषु among mortals ; सर्वपापैः सर्वैः पापैः (by ) all, by sins ; प्रमुच्यते is quitted.

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥ ४ ॥

 Reason, wisdom, non-illusion, forgiveness, truth, self-restraint, calmness, pleasure, pain, existence, non- existence, fear, and also courage.       (4)

 बुद्धि : reason; ज्ञानम् wisdom; असंमोह: non-illusion; क्षमा forgiveness ; सत्यं truth : दम : self-restraint; शम: calmness सुखं pleasure ; दुःखं pain; भवः existence ; अ-भावः non-existence; भयं fear'; च and; अभयं fearlessness; एव even; च and ;

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवंति भावा भूतानां मत्त एव पृथग्विधाः ॥ ५॥

 Harmlessness, equanimity, content, austerity, alms-