पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 174 ]

TENTH DISCOURSE.

श्रीभगवानुवाच ।

भूय एव महाबाहो श्रृणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१॥

The Blessed Lord said:

 Again, O mighty-armed, hear thou My supreme word, that, desiring thy welfare, I will declare to thee who art beloved.           (1)

 भूयः again ; एव even ; महाबाहो 0 great-armed; शृणु hear; मे my ; परमं highest; वचः word ; यत् which; ते of (to) thee; प्रीयमाणाय to the being loved ; वक्ष्यामि (I) will declare; हितकाम्यया = हितस्य काम्यया of wellbeing, by the desire.

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥२॥

 The multitude of the Shining Ones, or the great Rishis, know not My forthcoming, for I am the begin- ning of all the Shining Ones and the great Rishis.      (2)

 न not ; मे my; विदुः know; सुरगणाः = सुराणाम् गणाः of the gods, the hosts ; प्रभवं origin; न not ; महर्षयः = महान्तः ऋषयः great rishis; अहं I; आदिः the beginning; हि indeed ; देवानाम् of the gods ; महर्षीणाम् of the great rishis ; च and; सर्वशः everywhere.