पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 173 ]

sacrifices, thus; मां me ; नमस्कुरु salute ; मां to me ; एव even ; एष्यसि shalt come : युक्त्वा haring balanced; एवं thus; आत्मानं the self ; मत्परायण := अहं परायणं यस्य स : I, supreme goal. whose, he.

इति श्रीमद्भगवद्बीता० राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ।

Thus in the glorious BHAGAVAD GITA the......ninth discourse, entitled :

THE YOGA OF THE KINGLY SCIENCE AND THE KINGLY SECRET.