पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 171 ]

अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मंतव्यः सम्यग्व्यवसितो हि सः॥३०॥

 Even if the most sinful worship Me, with undivided heart, he too must be accounted righteous, for he hath rightly resolved ;          (30)

 अपि also ; चेत् if; सुदुराचार : very-evil-acting; भजते wor- ships; मां me ; अनन्यभाक् = न अन्यं भजति इति not another worships, thus; साधु : righteous; एव even ; स : he; मंतव्य: to be thought; सम्यक् well; व्यवसित : resolved ; हि indeed ; सः he.

क्षिप्रं भवति धर्मात्मा शश्वच्छांतिं निगच्छति।
कौंतेय प्रतिजानीहि न मे भक्त : प्रणश्यति ॥३१॥

 Speedily he becometh dutiful and goeth to eternal peace. O Kaunteya, know thou for certain that My devotee perisheth never.         (31)

 क्षिप्रं quickly ; भवति becomes ; धर्मात्मा -धर्मे आत्मा यस्य सः in righteousness, self, whose, he; शश्वत् eternal : शांति peace; निगच्छति goes ; कौंतेय O Kaunteya ; प्रतिजानीहि know; न not ; मे my ; भक्त : devotee; प्रणश्यति is destroyed.

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यांति परां गतिम् ॥३२॥

 They who take refuge with Me, O Partha, though of