पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 170 ]

यत् what ; यत् what ; तपस्यसि (tho ) doest of austerity; कौंतेय O Kannteya ; तत् that ; कुरुष्व do (thou); मदर्पणम् = मयि अर्पणम् in (to) me, offering.

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबंधनैः
संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ॥२८॥

 Thus shalt thou be liberated from the bonds of action, yielding good and evil fruits; thyself harmonised by the yoga of renunciation, thou shalt come unto Me when set free.                   (28)

 शुभाशुभफलैः = शुभं च अशुभं च फलं येषाम् तैः good, and, evil, and, fruit, of which, by these : एवं thus : मोक्ष्यसे shall be freed; कर्मबंधनैः कर्मणां बंधनैः of karma, by the bonds ; संन्यासयोगयुक्तात्मा = संन्यासस्य योगेन युक्तः आत्मा यस्य सः of renunciation, by yoga, balanced, self, whose, he ; विमुक्तः liberated ; मां to me; उपैष्यसि shalt come.

समोऽहं सर्वभूतेषु न मे द्वेष्योस्ति न प्रियः ।
ये भजंति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥२९॥

 The same am I to all beings; there is none hateful to Me nor dear. They verily who worship Me with devotion, they are in Me, and I also in them.      (29)

 समः equal; अहं I; सर्वभूतेषु = सर्वेषु भूतेषु in all, beings; न not; मे of me; द्वेष्यः hateful; अस्ति is; न not; प्रियः dear; ये who ; भजति worship; तु indeed ; मां me ; भक्त्या with faith; मयि in me; ते they; तेषु in them; च and; अपि also ; अहं I.