पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 168 ]

 Even the devotees of other Shining Ones who worship full of faith, they also worship Me, O son of Kunti, though contrary to the ancient rule.       (23)

 ये who ; अपि also ; अन्यदेवताभक्ताः = अन्यासां देवतानां भक्ताः (of) other, of gods, devotee ;यजंते worship; श्रद्धया with faith; अन्विता: endowed ; ते they; अपि also : मां me : एव even ; कौंतेय 0 Kaunteya ; यजंति worship; अविधिपूर्वकम् = अविधिः पूर्वं यथा स्यात् तथा non-rule, preceding (guide), as, may be, so.

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानंति तत्त्वेनातश्च्यवंति ते ॥२४॥

 I am indeed the enjoyer of all sacrifices, and also the Lord, but they know Me not in Essence, and hence they fall.            (24)

 अहं I; हि indeed ; सर्वयज्ञानाम् = सर्वेषाम् यज्ञानाम् of all, (of) sacrifices ; भोक्ता the enjoyer; च and; प्रभुः lord ; एव even; च and ; न not ; तु indeed ; मां me; अभिजानंति know; तत्त्वेन by essence ; अतः hence; च्यवंति fall; ते they.

याति देवव्रता देवान् पितॄन्यांति पितृव्रताः ।
भूतानि यातिभूतेज्या याति मद्याजिनोऽपि माम्॥२५॥

 They who worship the Shining Ones go to the Shining Ones; to the ancestors go the ancestor-worshippers; to the Elementals go those who sacrifice to Elementals; but My worshippers come unto Me.            (25)