पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 167 ]

गतागतं कामकामा लभते ॥२१॥

 They, having enjoyed the spacious heaven-world, their holiness withered, come back to this world of death. Following the virtues enjoined by the three,' desiring desires, they obtain the transitory.              (21)

 ते they ; तं that ; भुक्त्वा having enjoyed ; स्वर्गलोकं svarga- world ; विशालं vast ; क्षीणे ( in the state of being) withered ; पुण्ये (in)merit ; मर्त्यलोक-मर्त्यानां लोकं of mortals, the world ; विंशति enter ; एवं thus ; त्रयीधर्म = त्रय्याः धर्म, of the three (Vedas), the duty; अनुप्रपन्नाः devoted (to); गतागतम् गतं च आगतम् च going, and, coming, and ; कामकामाः- कामानाम् कामः येषाम् ते of (objects of) desire, desire, whose, they; लभंते obtain.

अनन्याश्चितयंतो मा ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥२२॥

 To those men who worship Me alone, thinking of no other, to those, ever harmonious, I bring full security.               (22)

 अनन्याः without-others; चिंतयंतः thinking ; मां me ; ये who ; जनाः men ; पर्युपासते worship ; तेषाम् of them; नित्याभियुक्तानाम् of the ever-balanced ; योगक्षेमं security; वहामि bring ; अहं I.

येऽप्यन्यदेवताभक्ता यजंते श्रद्धयाऽन्विताः।
तेऽपि मामेव कौंतेय यजंत्यविधिपूर्वकम् ॥ २३ ॥


1 The three Vedas.