पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 166 ]

मृत्युः death; च and ; सत् being; असत् non being; च and; अहं I ; अर्जुन O Arjuna.

त्रैविद्या मा सोमपाः पूतपापा
यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयंते ।
ते पुण्यमासाद्य सुरेंद्रलोक-
मश्नंति दिव्यान्दिवि देवभोगान् ॥२०॥

 The knowers of the three, the Soma-drinkers, the purified from sin, worshipping Me with sacrifice, pray of Me the way to heaven; they, ascending to the holy world of the Ruler of the Shining Ones, eat in heaven the divine feasts of the Shining Ones.   (20)

 विद्याः =तिस्त्रः विद्याः येषां ते three, sciences (Vedas), whose, they; मां me; सोमपाः = सोमं पिबंति इति the soma, drink, thus ; पूतपापा:-पूतं पापं येषाम् ते purified, sin, whose, they ; यज्ञैः with; sacrifices ; इष्ट्वा having sacrificed ; स्वर्गति heaven-way; प्रार्थयते ask; ते they; पुण्यं pure ; आसाद्य having reached ; सुरेंद्रलोकम् = सुराणां इंद्रस्य लोकं of the Gods, (of) Indra, the world ; अश्रंति eat ; दिव्यान् divine ; दिवि in heaven ; देवभोगान् = देवानाम् भोगान् of the Gods, the enjoyments,

ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशंति ।
एवं त्रयीधर्ममनुप्रपन्ना