पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 161 ]

यांति go; मामिकाम् my; कल्पक्षये - कल्पस्य क्षये of a kalpa, in the decay; पुनः: again; कल्पादौ= कल्पस्य आदौ of a kalpa, in the beginning ; विसृजामि emanate ; अहं I.

प्रकृति स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ॥ ८ ॥

 Hidden in Nature, which is Mine own, I emanate forth again and again all this multitude of beings, help- less, by the force of Nature.       (8)

 प्रकृति nature; स्वाम् own; अवष्टभ्य having embraced; विसृजामि emanate ; पुनः again; पुनः again; भूतग्रामम् = भूतानाम् ग्राम of beings, asseblage ; इमं this ; कृत्स्नम् all ; अवशं helpless ; प्रकृतेः of nature ; वशात् by force.

न च मां तानि कर्माणि निबन्धंति धनंजय ।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९ ॥

 Nor do these works bind me, O Dhananjaya, enthroned on high, unattached to actions.                (9)

 न not; च and; माम् me : तानि these ; कर्माणि works; निबधंति bind ; धनंजय 0 Dhananjaya ; उदासीनवत् like indiffe- rent ; आसीनं seated ; असक्तं unattached ; तेषु in those; कर्मसु action.

मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।
हेतुनाऽनेन कौंतेय जगद्विपरिवर्तते ॥१०॥