पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 162 ]

 Under Me, as supervisor, Nature sends forth the moving and unmoving ; because of this, O Kaunteya, the universe revolves.          (10)

 मया by me; अध्यक्षेण (by, as) supervisor (lord); प्रकृतिः nature ; सूयते sends out; सचराचरम् = चरेण च अचरेण च सह with the moving, and, with the unmoving, and, together; हेतुना by cause; अनेन (by) this ; कौंतेय O Kaunteya; जगत् the world; विपरिवर्तते revolves.

अवजानंति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानंतो मम भूतमहेश्वरम् ॥ ११॥

 The foolish disregard Me, when clad in human semblance, ignorant of My supreme nature, the great Lord of beings;           (11)

 अवजानंति despise ; मां me ; मूढाः the foolish; मानुषी human ; तनुम् form; आश्रितम् refuged (in); परं highest; भावम् nature ; अजानंतः unknowing; मम my ; भूतमहेश्वरम् = भूतानाम् महेश्वरं of beings, the great Lord.

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥ १२॥

 Empty of hope, empty of deeds, empty of wisdom, senseless, partaking of the deceitful, brutal, and demoniacal nature.          (12)

 मोघाशाः = मोघाः भाशाः येषाम् ते vain, hopes, whose, they