पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 160 ]

 Nor have beings root in Me; behold My sovereign yoga! The support of beings, yet not rooted in beings, My SELF their efficient cause.       (5)

 न not च and: मत्स्थानि = मयि तिष्ठति इति in me. stand, thus; भूतानि beings ; पश्य see; मे my; योगम् yoga ; ऐश्वरम् sovereign; भूतभृत् = भूतानि विभर्ति इति beings, upholds, thus ; न not : च and ; भूतस्थः = भूतेषु तिष्ठति इति in beings, sits, thus ; मम my; आत्मा self ; भूतभावनः = भूतानि भावयति इति, beings, nourishes, thus.

यथाऽकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥६॥

 As the mighty air everywhere moving is rooted in the Akasha, so all beings rest rooted in Me-thus know thou.             (6)

 यथा as ; आकाशस्थितः= आकाशे स्थितः in the ether, placed; नित्यं ever; वायुः the air; सर्वत्रगः = सर्वत्र गच्छति इति every where, goes, thus ; महान् great; तथा so ; सर्वाणि all; भूतानि beings; मत्स्थानि existing in me; इति thus ; उपधारय know.

सर्वभूतानि कौंतेय प्रकृतिं याति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥७॥

 All beings, O Kaunteya, enter My lower nature at the end of a world-age; at the beginning of a world- age again I emanate them.       (7)

 सर्वभूतानि all beings; कौंतेय O Kaunteya ; प्रकृर्ति to nature ;