पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 159 ]

धर्म्य righteous ; सुसुखं very happy; कर्तुम् to do; अव्ययम् imperishable.

अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप ।
अप्राप्य मा निवर्तते मृत्युसंसारवर्त्मनि ॥३॥

 Men without faith in this knowledge, O Parantapa, , not reaching Me, return to the paths of this world of death.             (3)

 अश्रद्घानाः unbelieving; पुरुषाः men ; धर्मस्य of duty ; अस्य (of ) this ; परंतप O Parantapa ; अप्राप्य not having obtained ; मां me ; निवर्तते return ; मृत्युसंसारवर्त्मनि=मृत्योः संसारस्य च वर्त्मनि of death, (of ) world, and, in the path.

मया ततमिदं सर्व जगदव्यक्तमूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः॥४॥

 By Me all this world is pervaded in My unmanifested aspect; all beings have root in Me, I am not rooted in them.             (4)

 मया by me ; ततम् pervaded ; इदं this ; सर्वम् all ; जगत् world ; भव्यक्तमूर्तिना-अध्यक्ता मूर्तिः यस्य तेन unmainifested, aspect, whose, by him ; मत्स्थानि = मयि तिष्ठति इति तानि in me, stand, thus, they; सर्वभूतानि = सर्वाणि भूतानि all being ; म not; च and ; अहं I; तेषु in them; अवस्थितः placed.

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ॥५॥