पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 151 ]

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवंति महात्मानः संसिद्धि परमां गताः ॥१५॥

 Having come to Me, these Mahatmas come not again to birth, the place of pain, non-eternal; they have gone to the highest bliss.         (15)

 माम् to me ; उपेत्य having come; पुनः again ; जन्म birth; दुःखालयम्-दुःखानाम् आलयं of sorrows. the place ; अशाश्वतम् non-eternal; न not; आप्नुवन्ति gain; महात्मानः Mahatmas संसिद्धिं to perfection ; परमां (to) highest ; गताः gone.

आब्रह्मभुवनालोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौंतेय पुनर्जन्म न विद्यते ॥ १६ ॥

 The worlds, beginning with the world of Brahma, they come and go, O Arjuna; 'but he who cometh unto Me, O Kaunteya, he knoweth birth no more.      (16)

 आ up to ; ब्रह्मभुवनात् - ब्रह्मणः भुवनात् of Brahma, from the world ; लोकाः worlds; पुनरावर्तिनः again-returning ; अर्जुन O Arjuna ; माम् to me; उपेत्य having gone; तु indeed, कौंतेय 0 Kaunteya; पुनर्जन्म again-birth; न not ; विद्यते is.

सहस्रयुगपर्यंतमहर्यब्रह्मणो विदुः ।
रात्रिं युगसहस्रांता तेऽहोरात्रविदो जनाः ॥१७॥

 The people who know the day of Brahma, a thousand ages in duration, and the night, a thousand ages in ending, they know day and night.       (17)