पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 152 ]

 सहस्रयुगपर्यंतम् = सहस्र युगानि पर्यतः यस्य तत् thousand, yugas. boundary, of which, that ; अहः day; यत् which ; ब्रह्मणः of Brahma ; विदुः know; रात्रिं the night; युगसहस्रांतां-युगानाम् सहस्रेण अन्तः यस्याः ताम् of yugas, by (a) thousand, end, of which, that; ते they; अहोरात्रविदः-अहः च रात्रिं च विदंति इतिः day, and, night, and, know, thus; जनाः people.

अव्यक्ताद्वयक्तयः सर्वाः प्रभवत्यहरागमे ।
राज्यागमे प्रलीयंते तत्रैवाव्यक्तसंज्ञके ॥ १८ ॥

 From the unmanifested all the manifested stream forth at the coming of day ; at the coming of night they dissolve, even in That called the unmanifested.     (18)

 अव्यक्तात् from the unmanifested ; व्यक्तयः the manifested; सर्वाः all; प्रभवंति flow forth; अहरागमे = अह्नः आगमे of day, in the coming ; रात्र्यागमे = रात्र्या आगमे of night, in the coming; प्रलीयते dissolve; तत्र there; एव even ; अव्यक्तसंज्ञके अव्यक्तम् संज्ञा यस्य तस्मिन् unmanifested, name, whose, Its, in that.

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ १९ ॥

 This multitude of beings, going forth repeatedly, is dissolved at the coming of night; by ordination, O Partha, it streams forth at the coming of day.      (19)

 भूतग्रामः=भूतानाम् ग्रामः of beings, the aggregate; सः that; even; अयं this ; भूत्वा haring been ; भूत्वा having been;