पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 150 ]

trolled ; मनः mind; हृदि in the heart ; निरुध्य having confined ; च and ; मूर्ध्नि in the head ; आधाय having placed ; आत्मनः of the self ; प्राण breath; आस्थितः established (in); योगधारणाम् - योगस्य धारणाम् of yoga, concentration.

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥१३॥

 “ Aum!" the one-syllabled Brahman, reciting, think- ing upon Me, he who goeth forth, abandoning the body, he goeth on the highest path.       (13)

 ओम Aum ; इति thus ; एकाक्षरं one syllabled ; ब्रह्म Brahman; व्याहरन् reciting; माम् me; अनुस्मरन् remembering; यः who; प्रयाति goes forth; त्यजन् abandoning; देहं the body; सः he ; याति goes ; परमां (to the) highest ; गतिं to the path (goal ).

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥१४॥

 He who constantly thinketh upon Me, not thinking ever of another, of him I am easily reached, O Partha, of this ever harmonised Yogi.       (14)

 अनन्यचेता =न अन्यस्मिन् चेतः यस्य सः not, in another, thoughts, whose, he; सततं always; यः who; माम् me ; स्मरति remember ; नित्यशः ever ; तस्य of him; अहं I ; सुलभः easily obtained ; पार्थ O Partha ; नित्ययुक्तस्य (of) ever-balanced ; योगिनः of yogi.