पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 149 ]

breath ; आवेश्य having placed ; सम्यक् together ; सः he; ते that ; परं highest ; पुरुषम् man ; उपैति goes ; दिव्यम् divine.

यदक्षरं वेदविदो वदंति
विशंति यद्यतयो वीतरागाः।
यदिच्छंतो ब्रह्मचर्यं चरंति
तत्ते पदं सग्रहेण प्रवक्ष्ये ॥ ११ ॥

 That which is declared indestructible by the Vedaknowers, that which the controlled and passion-free enter, that desiring which Brahmacharya is performed, that path I will declare to thee with brevity.             (11)

 यत् whom ; अक्षरं indestructible ; वेदविदः the Veda-knowers ; वदंति declare: विशंति enter; यत् (into) whom ; यतयः the controlled; वीतरागाः = वीतः रागः येषाम् न gone, passion, whose, they ; यत् whom , इच्छंतः desiring; ब्रह्मचर्यं Brahmacharya ; चरंति (they) perform; तान् that ; ते of (to) thee; पदं path; संग्रहेण with (as) summary; प्रवक्ष्ये (I) will declare.

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च।
मध्याधायात्मनः प्राणमास्थितो योगधारणाम्॥१२॥

 All the gates closed, the mind confined in the heart, the life-breath fixed in his own head, concentrated by yoga,             (12)

सर्वद्वाराणि = सर्वणि द्वाराणि all gate8; सयम्य having con


1 The gates of the body, ४. e., the sense organs.