पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ I48 ]

मादित्यवर्णं तमसः परस्तात् ॥ ९ ॥

 He who thinketh upon the Ancient, the Omniscient the All-Ruler, minuter than the minute, the Supporter of all, of form unimaginable, refulgent as the sun beyond the darkness,                 (9)

 कविं the poet ; पुराणम् ancient ; अनुशासितारम् the ruler of the world ; अणोः than the small: अणीयांसं smaller ; अनुस्मरेत् may think ; यः who ; सर्वस्य of all; धातारम् supporter ; अचित्यं रूपम् = अचिंत्यम् रूपम् यस्य तम् inconceivable, form, whose, him ; आदित्यवर्णा =आदित्यस्य वर्ण इव वणं यस्य ते of the sun, colour. like, color, whose, him ; तमसः from darkness ; परस्तात् beyond.

प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् ॥ १० ॥

 In the time of forthgoing, with unshaken mind, fixed in devotion, by the power of yoga drawing together his life-breath in the centre of the two eye-brows, he goeth to this Spirit, supreme, divine.                (10)

 प्रयाण काले in the time of forthgoing; मनसा with mind; अचलेन ( with ) unshaken ; भक्त्या with devotion; युक्तः joined ; योगबलेन = योगस्य बलेन of yoga, by strength ; च and ; एव only ; भ्रुवोः of the (two ) eyebrows ; मध्ये in the middle; प्राणम्