पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[138]

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥१८॥

 Noble are all these, but I hold the wise as verily Myself; he, SELF-united, is fixed on Me, the highest path.             (18)

 उदाराः noble; सर्वे all; एव even ; एते these ; ज्ञानी the wise ; तु indeed ; आत्मा self; एव even; मे my; मतम् opinion ; आस्थितः fixed; सः he; हि indeed; युक्तात्मा = युक्तः आत्मा यस्य सः balanced, self, whose, he ; मां me; एव even ; अनुत्तमां = न अस्ति उत्तमा यस्याः तां not, is, better, than which, that ; गतिम् path.

बहूनां जन्मनामंते ज्ञानवान्मा प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥ १९ ॥

 At the close of many births the man full of wisdom cometh unto Me: " Vasudeva is all,” saith he. the Mahatma, very difficult to find.         (19)

 बहूनां (of) many ; जन्मनाम् of births; अन्ते in ( at ) the end; ज्ञानवान् the knowledge-possessor; मां to me ; प्रपद्यते approaches ; वासुदेवः VAsudeva ; सर्वम् all; इति thus ; सः he; महात्मा = महान् आत्मा यस्य सः great, self, whose, he ; सुदुर्लभः very-hardly- obtained.

कामैस्तैस्तैर्ह्रतज्ञानाः प्रपद्यतेऽन्यदेवताः ।


1 A name for Shri Krishna, as the son of Vasudeva.