पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[137]

मायया by maya.; अपहृतज्ञानाः = अपहृत ज्ञानं येषां ते torn away, wis. dom, whose, they ; आसुरं asuric ; भावम् nature ; आश्रिताः refuged (in )

चतुर्विधा भजंते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञाना च भरतर्षभ ॥ १६ ॥

 Fourfold in division are the righteous ones who worship Me O Arjuna: the suffering, the seeker for know ledge, the self-interested, and the wise, O Lord of the Bharatas (16)

 चतुर्विधाः fourfold ; भजंते worship ; मां me ; जनाः people ; सुकृतिनः well-doing ; अर्जुन 0 Arjuna ; आर्तः the unhappy ; जिज्ञासुः wisdom-desiring; अर्थार्थी = अर्थ अर्थयते इति wealth, seeks, thus ; ज्ञानी the wise ; च and; भरतर्षभ । 0 Lord of the Bharatas.

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ॥१७॥

 Of these, the wise constantly harmonised, worship ping the One, is the best; I am supremely dear to the wise, and he is dear to Me         (17)

 तेषाम् of these ; ज्ञानी the wise ; नित्ययुक्तः = नित्यं युक्तः always balanced; एकभक्तिः = एकस्मिन् भक्तिः यस्य सः in one, devotion, whose he; विशिष्यते excels; प्रियः dear; हि indeed; ज्ञानिनः of the wise; अत्यर्थम् excessively: अहं I; सः he; च and ; मम of me ; प्रियः dear.