पृष्ठम्:भगवद्गीता (आनिबेसेण्ट्, भगवान्दासश्च).djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ 139 ]

त त नियममास्थाय प्रकृत्या नियताः स्वया ॥२०॥

 They whose wisdom hath been rent away by desires go forth to other Shining Ones, resorting to various ex ternal observances, according to their own natures.   ( 20)

कामैः by desires ; तैः (by) them ; तैः (by) them : हृतज्ञानाः हृतं ज्ञानं येषां ते torn away, wisdom, whose, they ; प्रपद्येते approach ; अन्यदेवताः = अन्याः देवताः other gods ; तं that ; तं that; नियमं rule (vow); आस्थाय having taken up ; प्रकृत्या by nature; नियताः led ; स्वया (by) own .

यो यो यां यां तनु भक्तः श्रद्धयाऽर्चतुमिच्छति ।
तस्य तस्याचला श्रद्धां तामेव विदधाम्यहम् ॥२१॥

 Any devotee who seeketh to worship with faith any such aspect, I verily bestow the unswerving faith of that man.             (21)

 यः who ; यः who ; यां which ; यां which ; तनुं shape ; भक्तः devotee; श्रद्धया with faith; अर्चितुम् to worship; इच्छति wishes ; तस्य of him; अचलां steady ; तस्य of him ; श्रद्धां faith ; ताम् that; एव even ; विदधामि make ; अहं I.

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हितान् ॥ २२॥

 He, endowed with that faith, seeketh the worship of such a one, and from him he obtaineth his desires, I verily decreeing the benefits ;        (22)